Logo Ekvastra

Geet, Subhashita, AmrutVachan and Bodhkatha

User Tools


geet:nirvanashatakam

निर्वाण षटकम्

मनो बुद्ध्यहंकारचित्तानि नाहम् न च श्रोत्र जिह्वे न च घ्राण नेत्रे
न च व्योम भूमिर् न तेजॊ न वायु: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

न च प्राण संज्ञो न वै पञ्चवायु: न वा सप्तधातुर् न वा पञ्चकोश:
न वाक्पाणिपादौ न चोपस्थपायू चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

न मे द्वेष रागौ न मे लोभ मोहौ मदो नैव मे नैव मात्सर्य भाव:
न धर्मो न चार्थो न कामो ना मोक्ष: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

न पुण्यं न पापं न सौख्यं न दु:खम् न मन्त्रो न तीर्थं न वेदा: न यज्ञा:
अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

न मे मृत्युशंका न मे जातिभेदो पिता नैव मे नैव माता न जन्म
न बन्धुर् न मित्रं गुरुर्नैव शिष्यो चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

अहं निर्विकल्पॊ निराकार रूप विभुर्व्याप्यसर्वत्र सर्वेन्द्रियाणाम्
सदा मे समर्थ्वम् न मुक्तिर् न बन्धः चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

IAST transliteration

mano buddhyahaṃkāracittāni nāham na ca śrotra jihve na ca ghrāṇa netre
na ca vyoma bhūmir na tej na vāyu: cidānanda rūpa: śivo'ham śiv'ham ॥

na ca prāṇa saṃjño na vai pañcavāyu: na vā saptadhātur na vā pañcakośa:
na vākpāṇipādau na copasthapāyū cidānanda rūpa: śivo'ham śiv'ham ॥

na me dveṣa rāgau na me lobha mohau mado naiva me naiva mātsarya bhāva:
na dharmo na cārtho na kāmo nā mokṣa: cidānanda rūpa: śivo'ham śiv'ham ॥

na puṇyaṃ na pāpaṃ na saukhyaṃ na du:kham na mantro na tīrthaṃ na vedā: na yajñā:
ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā cidānanda rūpa: śivo'ham śiv'ham ॥

na me mṛtyuśaṃkā na me jātibhedo pitā naiva me naiva mātā na janma
na bandhur na mitraṃ gururnaiva śiṣyo cidānanda rūpa: śivo'ham śiv'ham ॥

ahaṃ nirvikalp nirākāra rūpa vibhurvyāpyasarvatra sarvendriyāṇām
sadā me samarthvam na muktir na bandhaḥ cidānanda rūpa: śivo'ham śiv'ham ॥