Logo Ekvastra

Geet, Subhashita, AmrutVachan and Bodhkatha

User Tools


geet:anekta_me_ekya_mantra

अनेकता में ऐक्य मंत्र

अनेकता में ऐक्य मंत्र को जन-जन फिर अपनाता है
धीरे-धीरे देश हमारा आगे बढ़ता जाता है

इस धरती को स्वर्ग बनाया ॠषियों ने देकर बलिदान
उन्हीं के वंशज आज चले फिर करने को इसका निर्माण
कर्म पंथ पर आज सभी को गीता ज्ञान बुलाता है।

जाति प्रान्त और वर्ग भेद के भ्रम को दूर भगाना है
भूख बीमारी और बेकारी इनको आज मिटाना है
एक देश का भाव जगा दें सबकी भारत माता है।

हमें किसी से बैर नहीं है हमें किसी से भीति नहीं
सभी से मिलकर काम करेंगे संगठना की रीति यही
नील गगन पर भगवा ध्वज यह लहर लहर लहराता है।

English transliteration

anekatā me aikya maṃtra ko jana-jana phira apanātā hai
dhīre-dhīre deśa hamārā āge badtā jātā hai

isa dharatī ko svarga banāyā ṝṣiyoṃ ne dekara balidāna
unhīṃ ke vaṃśaja āja cale phira karane ko isakā nirmāṇa
karma paṃtha para āja sabhī ko gītā jñāna bulātā hai।

jāti prānta aura varga bheda ke bhrama ko dūra bhagānā hai
bhūkha bīmārī aura bekārī inako āja miṭānā hai
eka deśa kā bhāva jagā deṃ sabakī bhārata mātā hai।

hameṃ kisī se baira nahīṃ hai hameṃ kisī se bhīti nahīṃ
sabhī se milakara kāma kareṃge saṃgaṭhanā kī rīti yahī
nīla gagana para bhagavā dhvaja yaha lahara lahara laharātā hai।