Logo Ekvastra

Geet, Subhashita, AmrutVachan and Bodhkatha

User Tools


geet:bodh_itva_sangh_bhavam

बोधयित्वा सन्घ भावम्

बोधयित्वा सन्घ भावम् नाशयित्वा हीन भावम्
नवशताब्दे कलीयुगाब्धे हिंदु धर्मो विजयताम्॥ध्रु॥

राष्ट्रभक्तीम् सामरस्याम् दक्षसंपत प्रार्थनाभिः
वर्धयित्वा स्वाभिमानम् पान्चजन्यम् श्राव्यताम्
दीर्घतपसा पूर्णमनसा चारूवचसा वीरव्रुत्या
स्वार्थरहितम् ज्ञानसहितम् क्षात्रतेजो दर्शताम् ॥१॥

वेदवाणी राष्ट्रवाणी धर्मसंस्क्रुती मूलगंगा
लोकभाषो जीवनार्थम् संस्क्रुतेन हि भाष्यताम्
हिन्दु दर्शन जीवभूता संस्कुतिः खलु विश्वमान्या
भव्यभारत वैभवार्थम् साच्यनित्यम् सेव्यताम् ॥२॥

ऐक्यभावम् वर्धयित्वा भेदभावम् वारयित्वा
मात्रुमन्दिर पूजनार्थम् नित्य शाखा गम्यताम्
हिन्दु बान्धव स्नेहबन्धस् सर्वसाधक शक्तिदायी
विश्वमन्गल शान्तिसुखदम् हिन्दुराष्ट्रम् राज्यताम् ॥३॥

IAST transliteration

bodhayitvā sangha bhāvam nāśayitvā hīna bhāvam
navaśatābde kalīyugābdhe hiṃdu dharmo vijayatām॥dhru॥
rāṣṭrabhaktīm sāmarasyām dakṣasaṃpata prārthanābhiḥ
vardhayitvā svābhimānam pāncajanyam śrāvyatām
dīrghatapasā pūrṇamanasā cārūvacasā vīravrutyā
svārtharahitam jñānasahitam kṣātratejo darśatām ॥1॥

vedavāṇī rāṣṭravāṇī dharmasaṃskrutī mūlagaṃgā
lokabhāṣo jīvanārtham saṃskrutena hi bhāṣyatām
hindu darśana jīvabhūtā saṃskutiḥ khalu viśvamānyā
bhavyabhārata vaibhavārtham sācyanityam sevyatām ॥2॥

aikyabhāvam vardhayitvā bhedabhāvam vārayitvā
mātrumandira pūjanārtham nitya śākhā gamyatām
hindu bāndhava snehabandhas sarvasādhaka śaktidāyī
viśvamangala śāntisukhadam hindurāṣṭram rājyatām ॥3॥