Logo Ekvastra

Geet, Subhashita, AmrutVachan and Bodhkatha

User Tools


geet:dwadashodhyayah

द्वादशोऽध्यायः

श्रीपरमात्मने नमः *अथ द्वादशोऽध्यायः*

अर्जुन उवाच
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१२- १॥

श्रीभगवानुवाच
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥१२- २॥
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥१२- ३॥
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥१२- ४॥
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥१२- ५॥
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥१२- ६॥
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥१२- ७॥
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥१२- ८॥
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय ॥१२- ९॥
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥१२- १०॥
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥१२- ११॥
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥१२- १२॥
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥१२- १३॥
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥१२- १४॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥१२- १५॥
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥१२- १६॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥१२- १७॥
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥१२- १८॥
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥१२- १९॥
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥१२- २०॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२ ॥

IAST transliteration

śrīparamātmane namaḥ *atha dvādaśo'dhyāyaḥ*

arjuna uvāca
evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate ।
ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ ॥12- 1॥

śrībhagavānuvāca
mayyāveśya mano ye māṃ nityayuktā upāsate ।
śraddhayā parayopetāste me yuktatamā matāḥ ॥12- 2॥
ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate ।
sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam ॥12- 3॥
saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ ।
te prāpnuvanti māmeva sarvabhūtahite ratāḥ ॥12- 4॥
kleśo'dhikatarasteṣāmavyaktāsaktacetasām ।
avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ॥12- 5॥
ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ ।
ananyenaiva yogena māṃ dhyāyanta upāsate ॥12- 6॥
teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt ।
bhavāmi nacirātpārtha mayyāveśitacetasām ॥12- 7॥
mayyeva mana ādhatsva mayi buddhiṃ niveśaya ।
nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ॥12- 8॥
atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram ।
abhyāsayogena tato māmicchāptuṃ dhanaṃjaya ॥12- 9॥
abhyāse'pyasamartho'si matkarmaparamo bhava ।
madarthamapi karmāṇi kurvansiddhimavāpsyasi ॥12- 10॥
athaitadapyaśakto'si kartuṃ madyogamāśritaḥ ।
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ॥12- 11॥
śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate ।
dhyānātkarmaphalatyāgastyāgācchāntiranantaram ॥12- 12॥
adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca ।
nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī ॥12- 13॥
saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ ।
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ॥12- 14॥
yasmānnodvijate loko lokānnodvijate ca yaḥ ।
harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ॥12- 15॥
anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ ।
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ॥12- 16॥
yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati ।
śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ॥12- 17॥
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ ।
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ॥12- 18॥
tulyanindāstutirmaunī santuṣṭo yena kenacit ।
aniketaḥ sthiramatirbhaktimānme priyo naraḥ ॥12- 19॥
ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate ।
śraddadhānā matparamā bhaktāste'tīva me priyāḥ ॥12- 20॥

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde bhaktiyogo nāma dvādaśo'dhyāyaḥ ॥ 12 ॥