geet:hindu_bhoomi_gaan

हिन्दूभूमि गान से गूजँता रहे गगन

हिन्दूभूमि गान से गूजँता रहे गगन
स्नेह नीर से सदा फूलते रहे सुमन

जन्मसिद्ध भावना स्वधर्म का विचार हो
रोम रोम में रमा स्वधर्म संस्कार हो
आरती उतारते प्राणदीप हो मगन।

हार के सुसुत्र में मोतियों की पंक्तियाँ
नगर नगर ग्राम से संग्रहीत शक्तियाँ
लक्ष लक्ष रूपसे हिन्दू हो विराट तन।

ऎक्य शक्ति हिन्दू की प्रगति में समर्थ हो
धर्म आसरा लिये मोक्ष काम अर्थ हो
पूण्यभूमि आज फिर ज्ञान का बने सदन।

English transliteration

hindūbhūmi gāna se gūjam̐tā rahe gagana
sneha nīra se sadā phūlate rahe sumana

janmasiddha bhāvanā svadharma kā vicāra ho
roma roma meṃ ramā svadharma saṃskāra ho
āratī utārate prāṇadīpa ho magana।

hāra ke susutra meṃ motiyoṃ kī paṃktiyām̐
nagara nagara grāma se saṃgrahīta śaktiyām̐
lakṣa lakṣa rūpase hindū ho virāṭa tana।

aikya śakti hindū kī pragati meṃ samartha ho
dharma āsarā liye mokṣa kāma artha ho
pūṇyabhūmi āja phira jñāna kā bane sadana।