Logo Ekvastra

Geet, Subhashita, AmrutVachan and Bodhkatha

User Tools


geet:krutva_nav_drudha_samkalpam

कृत्वा नव दृढ संकल्प

कृत्वा नव दृढ संकल्पम् वितरन्तो नव संदेशम
घटयामो नव संघटनं रचयामो नवमितिहासम्

नवमन्वन्तर शिल्पीन: राष्ट्रसमुन्नति कांक्षिण:
त्यागधन: कार्येकरता: कृतिनिपुण: वयम विषण्ण:
कृत्वा नव दृढ संकल्पम्….

भेदभावना निरासयन्त: दिनदरिद्राम समुद्धरन्त:
दु:ख वितप्तान समाश्वसन्त: कृतसंकल्पा सदास्मरन्त:
कृत्वा नव दृढ संकल्पम्….

प्रगतिपथान्नहि विचलेम परम्परा संरक्षेम
समोत्साहिनो निरुद्वेगीनो नित्य निरंतर गतिशीला:
कृत्वा नव दृढ संकल्पम्….

IAST transliteration

kṛtvā nava dṛḍha saṃkalpam vitaranto nava saṃdeśama
ghaṭayāmo nava saṃghaṭanaṃ racayāmo navamitihāsam

navamanvantara śilpīna: rāṣṭrasamunnati kāṃkṣiṇa:
tyāgadhana: kāryekaratā: kṛtinipuṇa: vayama viṣaṇṇa:
kṛtvā nava dṛḍha saṃkalpam….

bhedabhāvanā nirāsayanta: dinadaridrāma samuddharanta:
du:kha vitaptāna samāśvasanta: kṛtasaṃkalpā sadāsmaranta:
kṛtvā nava dṛḍha saṃkalpam….

pragatipathānnahi vicalema paramparā saṃrakṣema
samotsāhino nirudvegīno nitya niraṃtara gatiśīlā:
kṛtvā nava dṛḍha saṃkalpam.