Logo Ekvastra

Geet, Subhashita, AmrutVachan and Bodhkatha

User Tools


geet:liye_prakhar_sankalp

लिये प्रखर संकल्प

लिये प्रखर संकल्प हृदय में आगे बढते जायेंगे
हिन्दु तत्व का गौरव वैभव जगती मे प्रकटायेंगे
जगती मे प्रकटायेंगे ॥धृ॥

शक्ति पीठ है शाखा अपनी करे प्रभावी प्रस्थापन
स्वाभिमान भर कर हुंकारे कर दोशों का उच्चाटन
धर्म ध्वजा है अरुण पताका गाव गाव फ़ेहरायेंगे ॥१॥

निर्भय होकर सतत चलेंगे संकट की परवाह नही
लोभ मोह मद डिगा न सकते सत्ता सुख की चाह नही
ध्येय निष्ठ अनगिन हृदयों से स्नेहाम्रित छलकायेंगे ॥२॥

विजय वाहिनी संघटना का शंख नाद देता संदेश
हिंदु फिर से जाग रहा है जाग रहा है निज परिवेश
समरस सुख मय जन जीवन हो वह रचना विकसायेंगे ॥३॥

IAST transliteration

liye prakhara saṃkalpa hṛdaya meṃ āge baḍhate jāyeṃge
hindu tatva kā gaurava vaibhava jagatī me prakaṭāyeṃge
jagatī me prakaṭāyeṃge ॥dhṛ॥

śakti pīṭha hai śākhā apanī kare prabhāvī prasthāpana
svābhimāna bhara kara huṃkāre kara dośoṃ kā uccāṭana
dharma dhvajā hai aruṇa patākā gāva gāva pha़eharāyeṃge ॥1॥

nirbhaya hokara satata caleṃge saṃkaṭa kī paravāha nahī
lobha moha mada ḍigā na sakate sattā sukha kī cāha nahī
dhyeya niṣṭha anagina hṛdayoṃ se snehāmrita chalakāyeṃge ॥2॥

vijaya vāhinī saṃghaṭanā kā śaṃkha nāda detā saṃdeśa
hiṃdu phira se jāga rahā hai jāga rahā hai nija pariveśa
samarasa sukha maya jana jīvana ho vaha racanā vikasāyeṃge ॥3॥