Logo Ekvastra

Geet, Subhashita, AmrutVachan and Bodhkatha

User Tools


subhashita:kaama_maya_evayam_purusha_iti

काममया एवायं

Subhashita

काममया एवायं पुरुष इति सा यथाकामो भवति तत्क्रतुर भवति
यात्क्रतुर भवति तत कर्म कुरुते यत कर्म कुरुते तद अभिसम पद्यते

English transliteration

Kaama maya evayam purusha iti Sa Yatha kaamo bhavati tat kratur bhavati
Yat kratur bhavati tat karma kurute Yat karma kurte tad abhisam padyate

English meaning

You are what your deep driving desire is, as your desire is so is your will, as your will is so is your deed, as your deed is so is your destiny.

Source

Brihadaranyaka Upanishad (4, 4.5)