Logo Ekvastra

Geet, Subhashita, AmrutVachan and Bodhkatha

User Tools


subhashita:vidvatvamcha

विद्वत्वं च

Subhashita

विद्वत्वं च नृपत्वं च न एव तुल्ये कदाचन्।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते॥

IAST Transliteration

vidvatvaṃ ca nṛpatvaṃ ca na eva tulye kadācan।
svadeśe pūjyate rājā vidvān sarvatra pūjyate॥

English meaning

Kingship and learning is not comparable any time. King gets respect from his own country where as learned person gets it from everywhere.